B 361-3 Aurdhvadehika(prayoga)paddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 361/3
Title: Aurdhvadehika(prayoga)paddhati
Dimensions: 24.7 x 12 cm x 60 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1078
Remarks:


Reel No. B 361-3 Inventory No. 5393

Title Aurdhvadehikaprayogapaddhati

Remarks from the Śūdradharmatattva

Author Kamalākara Bhaṭṭa

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.7 x 12.0 cm

Folios 61

Lines per Folio 8

Foliation figures in the middle right-hand margin of the verso; while the abbreviation śūdraka. also śū., śūdra. is written in the upper left-hand margin of the same side of some folios

Place of Deposit NAK

Accession No. 5/1078

Manuscript Features

Fols. 1–74 are missing.

There are two exposures of fols. 100v–101r, 102v–103r and 105v–106r.

Excerpts

Beginning

nama iti taiḥ punaḥ pāvayitvā namaḥ iti triḥ paramātmane nama iti vāghamarṣaṇaṃ kṛtvā snātvā viṣṇave nama iti smṛtvā brahmādī(!)devās tṛpyaṃtā[n] nama iti vā devatīrthena triḥ … (fol. 75r1–2)

End

brāhmaṇebhyaḥ bhūyasīṃ || karma samāpayet || tataḥ pātheyaśrāddhaṃ kṛtvā varṣonaṃ yāvat || pratyaham udakuṃbhadvayaṃ svasvakāle punar nāsikāni ca kuryāt ||     || (fol. 135r2–4)

Colophon

iti śrīnārāyaṇabhaṭṭasūrisūnurāmakṛṣṇabhaṭṭātmajakamalākarabhaṭṭakṛte śūdradharmatattve aurdhvadehikaprayogaḥ || saṃpūrṇam astu ||

śrīkṛṣṇārpaṇam astu || ❁ ||

(he pustaka vyaṃṭa bhaṭa nāsikara sūvedāra asye yāce) (fol. 135r4–5)

Microfilm Details

Reel No. B 361/3

Date of Filming 02-11-1972

Exposures 72

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/RK

Date 26-03-2010

Bibliography